Declension table of ?rājakarman

Deva

NeuterSingularDualPlural
Nominativerājakarma rājakarmaṇī rājakarmāṇi
Vocativerājakarman rājakarma rājakarmaṇī rājakarmāṇi
Accusativerājakarma rājakarmaṇī rājakarmāṇi
Instrumentalrājakarmaṇā rājakarmabhyām rājakarmabhiḥ
Dativerājakarmaṇe rājakarmabhyām rājakarmabhyaḥ
Ablativerājakarmaṇaḥ rājakarmabhyām rājakarmabhyaḥ
Genitiverājakarmaṇaḥ rājakarmaṇoḥ rājakarmaṇām
Locativerājakarmaṇi rājakarmaṇoḥ rājakarmasu

Compound rājakarma -

Adverb -rājakarma -rājakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria