Declension table of ?rājakarkaṭī

Deva

FeminineSingularDualPlural
Nominativerājakarkaṭī rājakarkaṭyau rājakarkaṭyaḥ
Vocativerājakarkaṭi rājakarkaṭyau rājakarkaṭyaḥ
Accusativerājakarkaṭīm rājakarkaṭyau rājakarkaṭīḥ
Instrumentalrājakarkaṭyā rājakarkaṭībhyām rājakarkaṭībhiḥ
Dativerājakarkaṭyai rājakarkaṭībhyām rājakarkaṭībhyaḥ
Ablativerājakarkaṭyāḥ rājakarkaṭībhyām rājakarkaṭībhyaḥ
Genitiverājakarkaṭyāḥ rājakarkaṭyoḥ rājakarkaṭīnām
Locativerājakarkaṭyām rājakarkaṭyoḥ rājakarkaṭīṣu

Compound rājakarkaṭi - rājakarkaṭī -

Adverb -rājakarkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria