Declension table of rājakṣavakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājakṣavakaḥ | rājakṣavakau | rājakṣavakāḥ |
Vocative | rājakṣavaka | rājakṣavakau | rājakṣavakāḥ |
Accusative | rājakṣavakam | rājakṣavakau | rājakṣavakān |
Instrumental | rājakṣavakeṇa | rājakṣavakābhyām | rājakṣavakaiḥ |
Dative | rājakṣavakāya | rājakṣavakābhyām | rājakṣavakebhyaḥ |
Ablative | rājakṣavakāt | rājakṣavakābhyām | rājakṣavakebhyaḥ |
Genitive | rājakṣavakasya | rājakṣavakayoḥ | rājakṣavakāṇām |
Locative | rājakṣavake | rājakṣavakayoḥ | rājakṣavakeṣu |