Declension table of ?rājakṣavaka

Deva

MasculineSingularDualPlural
Nominativerājakṣavakaḥ rājakṣavakau rājakṣavakāḥ
Vocativerājakṣavaka rājakṣavakau rājakṣavakāḥ
Accusativerājakṣavakam rājakṣavakau rājakṣavakān
Instrumentalrājakṣavakeṇa rājakṣavakābhyām rājakṣavakaiḥ rājakṣavakebhiḥ
Dativerājakṣavakāya rājakṣavakābhyām rājakṣavakebhyaḥ
Ablativerājakṣavakāt rājakṣavakābhyām rājakṣavakebhyaḥ
Genitiverājakṣavakasya rājakṣavakayoḥ rājakṣavakāṇām
Locativerājakṣavake rājakṣavakayoḥ rājakṣavakeṣu

Compound rājakṣavaka -

Adverb -rājakṣavakam -rājakṣavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria