Declension table of rājakṛtvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājakṛtvanā | rājakṛtvane | rājakṛtvanāḥ |
Vocative | rājakṛtvane | rājakṛtvane | rājakṛtvanāḥ |
Accusative | rājakṛtvanām | rājakṛtvane | rājakṛtvanāḥ |
Instrumental | rājakṛtvanayā | rājakṛtvanābhyām | rājakṛtvanābhiḥ |
Dative | rājakṛtvanāyai | rājakṛtvanābhyām | rājakṛtvanābhyaḥ |
Ablative | rājakṛtvanāyāḥ | rājakṛtvanābhyām | rājakṛtvanābhyaḥ |
Genitive | rājakṛtvanāyāḥ | rājakṛtvanayoḥ | rājakṛtvanānām |
Locative | rājakṛtvanāyām | rājakṛtvanayoḥ | rājakṛtvanāsu |