Declension table of rājakṛtvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājakṛtva | rājakṛtvnī rājakṛtvanī | rājakṛtvāni |
Vocative | rājakṛtvan rājakṛtva | rājakṛtvnī rājakṛtvanī | rājakṛtvāni |
Accusative | rājakṛtva | rājakṛtvnī rājakṛtvanī | rājakṛtvāni |
Instrumental | rājakṛtvanā | rājakṛtvabhyām | rājakṛtvabhiḥ |
Dative | rājakṛtvane | rājakṛtvabhyām | rājakṛtvabhyaḥ |
Ablative | rājakṛtvanaḥ | rājakṛtvabhyām | rājakṛtvabhyaḥ |
Genitive | rājakṛtvanaḥ | rājakṛtvanoḥ | rājakṛtvanām |
Locative | rājakṛtvani | rājakṛtvanoḥ | rājakṛtvasu |