Declension table of ?rājakṛtvan

Deva

MasculineSingularDualPlural
Nominativerājakṛtvā rājakṛtvānau rājakṛtvānaḥ
Vocativerājakṛtvan rājakṛtvānau rājakṛtvānaḥ
Accusativerājakṛtvānam rājakṛtvānau rājakṛtvanaḥ
Instrumentalrājakṛtvanā rājakṛtvabhyām rājakṛtvabhiḥ
Dativerājakṛtvane rājakṛtvabhyām rājakṛtvabhyaḥ
Ablativerājakṛtvanaḥ rājakṛtvabhyām rājakṛtvabhyaḥ
Genitiverājakṛtvanaḥ rājakṛtvanoḥ rājakṛtvanām
Locativerājakṛtvani rājakṛtvanoḥ rājakṛtvasu

Compound rājakṛtva -

Adverb -rājakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria