Declension table of ?rājakṛtapratijñā

Deva

FeminineSingularDualPlural
Nominativerājakṛtapratijñā rājakṛtapratijñe rājakṛtapratijñāḥ
Vocativerājakṛtapratijñe rājakṛtapratijñe rājakṛtapratijñāḥ
Accusativerājakṛtapratijñām rājakṛtapratijñe rājakṛtapratijñāḥ
Instrumentalrājakṛtapratijñayā rājakṛtapratijñābhyām rājakṛtapratijñābhiḥ
Dativerājakṛtapratijñāyai rājakṛtapratijñābhyām rājakṛtapratijñābhyaḥ
Ablativerājakṛtapratijñāyāḥ rājakṛtapratijñābhyām rājakṛtapratijñābhyaḥ
Genitiverājakṛtapratijñāyāḥ rājakṛtapratijñayoḥ rājakṛtapratijñānām
Locativerājakṛtapratijñāyām rājakṛtapratijñayoḥ rājakṛtapratijñāsu

Adverb -rājakṛtapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria