Declension table of ?rājakṛtapratijña

Deva

MasculineSingularDualPlural
Nominativerājakṛtapratijñaḥ rājakṛtapratijñau rājakṛtapratijñāḥ
Vocativerājakṛtapratijña rājakṛtapratijñau rājakṛtapratijñāḥ
Accusativerājakṛtapratijñam rājakṛtapratijñau rājakṛtapratijñān
Instrumentalrājakṛtapratijñena rājakṛtapratijñābhyām rājakṛtapratijñaiḥ
Dativerājakṛtapratijñāya rājakṛtapratijñābhyām rājakṛtapratijñebhyaḥ
Ablativerājakṛtapratijñāt rājakṛtapratijñābhyām rājakṛtapratijñebhyaḥ
Genitiverājakṛtapratijñasya rājakṛtapratijñayoḥ rājakṛtapratijñānām
Locativerājakṛtapratijñe rājakṛtapratijñayoḥ rājakṛtapratijñeṣu

Compound rājakṛtapratijña -

Adverb -rājakṛtapratijñam -rājakṛtapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria