Declension table of ?rājakṛta

Deva

NeuterSingularDualPlural
Nominativerājakṛtam rājakṛte rājakṛtāni
Vocativerājakṛta rājakṛte rājakṛtāni
Accusativerājakṛtam rājakṛte rājakṛtāni
Instrumentalrājakṛtena rājakṛtābhyām rājakṛtaiḥ
Dativerājakṛtāya rājakṛtābhyām rājakṛtebhyaḥ
Ablativerājakṛtāt rājakṛtābhyām rājakṛtebhyaḥ
Genitiverājakṛtasya rājakṛtayoḥ rājakṛtānām
Locativerājakṛte rājakṛtayoḥ rājakṛteṣu

Compound rājakṛta -

Adverb -rājakṛtam -rājakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria