Declension table of ?rājakṛt

Deva

MasculineSingularDualPlural
Nominativerājakṛt rājakṛtau rājakṛtaḥ
Vocativerājakṛt rājakṛtau rājakṛtaḥ
Accusativerājakṛtam rājakṛtau rājakṛtaḥ
Instrumentalrājakṛtā rājakṛdbhyām rājakṛdbhiḥ
Dativerājakṛte rājakṛdbhyām rājakṛdbhyaḥ
Ablativerājakṛtaḥ rājakṛdbhyām rājakṛdbhyaḥ
Genitiverājakṛtaḥ rājakṛtoḥ rājakṛtām
Locativerājakṛti rājakṛtoḥ rājakṛtsu

Compound rājakṛt -

Adverb -rājakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria