Declension table of rājajhaṅkāra

Deva

MasculineSingularDualPlural
Nominativerājajhaṅkāraḥ rājajhaṅkārau rājajhaṅkārāḥ
Vocativerājajhaṅkāra rājajhaṅkārau rājajhaṅkārāḥ
Accusativerājajhaṅkāram rājajhaṅkārau rājajhaṅkārān
Instrumentalrājajhaṅkāreṇa rājajhaṅkārābhyām rājajhaṅkāraiḥ
Dativerājajhaṅkārāya rājajhaṅkārābhyām rājajhaṅkārebhyaḥ
Ablativerājajhaṅkārāt rājajhaṅkārābhyām rājajhaṅkārebhyaḥ
Genitiverājajhaṅkārasya rājajhaṅkārayoḥ rājajhaṅkārāṇām
Locativerājajhaṅkāre rājajhaṅkārayoḥ rājajhaṅkāreṣu

Compound rājajhaṅkāra -

Adverb -rājajhaṅkāram -rājajhaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria