Declension table of ?rājahastin

Deva

MasculineSingularDualPlural
Nominativerājahastī rājahastinau rājahastinaḥ
Vocativerājahastin rājahastinau rājahastinaḥ
Accusativerājahastinam rājahastinau rājahastinaḥ
Instrumentalrājahastinā rājahastibhyām rājahastibhiḥ
Dativerājahastine rājahastibhyām rājahastibhyaḥ
Ablativerājahastinaḥ rājahastibhyām rājahastibhyaḥ
Genitiverājahastinaḥ rājahastinoḥ rājahastinām
Locativerājahastini rājahastinoḥ rājahastiṣu

Compound rājahasti -

Adverb -rājahasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria