Declension table of ?rājahāsaka

Deva

MasculineSingularDualPlural
Nominativerājahāsakaḥ rājahāsakau rājahāsakāḥ
Vocativerājahāsaka rājahāsakau rājahāsakāḥ
Accusativerājahāsakam rājahāsakau rājahāsakān
Instrumentalrājahāsakena rājahāsakābhyām rājahāsakaiḥ rājahāsakebhiḥ
Dativerājahāsakāya rājahāsakābhyām rājahāsakebhyaḥ
Ablativerājahāsakāt rājahāsakābhyām rājahāsakebhyaḥ
Genitiverājahāsakasya rājahāsakayoḥ rājahāsakānām
Locativerājahāsake rājahāsakayoḥ rājahāsakeṣu

Compound rājahāsaka -

Adverb -rājahāsakam -rājahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria