Declension table of rājahaṃsa

Deva

MasculineSingularDualPlural
Nominativerājahaṃsaḥ rājahaṃsau rājahaṃsāḥ
Vocativerājahaṃsa rājahaṃsau rājahaṃsāḥ
Accusativerājahaṃsam rājahaṃsau rājahaṃsān
Instrumentalrājahaṃsena rājahaṃsābhyām rājahaṃsaiḥ rājahaṃsebhiḥ
Dativerājahaṃsāya rājahaṃsābhyām rājahaṃsebhyaḥ
Ablativerājahaṃsāt rājahaṃsābhyām rājahaṃsebhyaḥ
Genitiverājahaṃsasya rājahaṃsayoḥ rājahaṃsānām
Locativerājahaṃse rājahaṃsayoḥ rājahaṃseṣu

Compound rājahaṃsa -

Adverb -rājahaṃsam -rājahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria