Declension table of ?rājaguhya

Deva

NeuterSingularDualPlural
Nominativerājaguhyam rājaguhye rājaguhyāni
Vocativerājaguhya rājaguhye rājaguhyāni
Accusativerājaguhyam rājaguhye rājaguhyāni
Instrumentalrājaguhyena rājaguhyābhyām rājaguhyaiḥ
Dativerājaguhyāya rājaguhyābhyām rājaguhyebhyaḥ
Ablativerājaguhyāt rājaguhyābhyām rājaguhyebhyaḥ
Genitiverājaguhyasya rājaguhyayoḥ rājaguhyānām
Locativerājaguhye rājaguhyayoḥ rājaguhyeṣu

Compound rājaguhya -

Adverb -rājaguhyam -rājaguhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria