Declension table of ?rājagrīva

Deva

MasculineSingularDualPlural
Nominativerājagrīvaḥ rājagrīvau rājagrīvāḥ
Vocativerājagrīva rājagrīvau rājagrīvāḥ
Accusativerājagrīvam rājagrīvau rājagrīvān
Instrumentalrājagrīveṇa rājagrīvābhyām rājagrīvaiḥ rājagrīvebhiḥ
Dativerājagrīvāya rājagrīvābhyām rājagrīvebhyaḥ
Ablativerājagrīvāt rājagrīvābhyām rājagrīvebhyaḥ
Genitiverājagrīvasya rājagrīvayoḥ rājagrīvāṇām
Locativerājagrīve rājagrīvayoḥ rājagrīveṣu

Compound rājagrīva -

Adverb -rājagrīvam -rājagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria