Declension table of rājagirīya

Deva

MasculineSingularDualPlural
Nominativerājagirīyaḥ rājagirīyau rājagirīyāḥ
Vocativerājagirīya rājagirīyau rājagirīyāḥ
Accusativerājagirīyam rājagirīyau rājagirīyān
Instrumentalrājagirīyeṇa rājagirīyābhyām rājagirīyaiḥ
Dativerājagirīyāya rājagirīyābhyām rājagirīyebhyaḥ
Ablativerājagirīyāt rājagirīyābhyām rājagirīyebhyaḥ
Genitiverājagirīyasya rājagirīyayoḥ rājagirīyāṇām
Locativerājagirīye rājagirīyayoḥ rājagirīyeṣu

Compound rājagirīya -

Adverb -rājagirīyam -rājagirīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria