Declension table of rājaghātaka

Deva

MasculineSingularDualPlural
Nominativerājaghātakaḥ rājaghātakau rājaghātakāḥ
Vocativerājaghātaka rājaghātakau rājaghātakāḥ
Accusativerājaghātakam rājaghātakau rājaghātakān
Instrumentalrājaghātakena rājaghātakābhyām rājaghātakaiḥ rājaghātakebhiḥ
Dativerājaghātakāya rājaghātakābhyām rājaghātakebhyaḥ
Ablativerājaghātakāt rājaghātakābhyām rājaghātakebhyaḥ
Genitiverājaghātakasya rājaghātakayoḥ rājaghātakānām
Locativerājaghātake rājaghātakayoḥ rājaghātakeṣu

Compound rājaghātaka -

Adverb -rājaghātakam -rājaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria