Declension table of ?rājagavī

Deva

FeminineSingularDualPlural
Nominativerājagavī rājagavyau rājagavyaḥ
Vocativerājagavi rājagavyau rājagavyaḥ
Accusativerājagavīm rājagavyau rājagavīḥ
Instrumentalrājagavyā rājagavībhyām rājagavībhiḥ
Dativerājagavyai rājagavībhyām rājagavībhyaḥ
Ablativerājagavyāḥ rājagavībhyām rājagavībhyaḥ
Genitiverājagavyāḥ rājagavyoḥ rājagavīnām
Locativerājagavyām rājagavyoḥ rājagavīṣu

Compound rājagavi - rājagavī -

Adverb -rājagavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria