Declension table of rājagaṇa

Deva

MasculineSingularDualPlural
Nominativerājagaṇaḥ rājagaṇau rājagaṇāḥ
Vocativerājagaṇa rājagaṇau rājagaṇāḥ
Accusativerājagaṇam rājagaṇau rājagaṇān
Instrumentalrājagaṇena rājagaṇābhyām rājagaṇaiḥ
Dativerājagaṇāya rājagaṇābhyām rājagaṇebhyaḥ
Ablativerājagaṇāt rājagaṇābhyām rājagaṇebhyaḥ
Genitiverājagaṇasya rājagaṇayoḥ rājagaṇānām
Locativerājagaṇe rājagaṇayoḥ rājagaṇeṣu

Compound rājagaṇa -

Adverb -rājagaṇam -rājagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria