Declension table of ?rājagṛhamāhātmya

Deva

NeuterSingularDualPlural
Nominativerājagṛhamāhātmyam rājagṛhamāhātmye rājagṛhamāhātmyāni
Vocativerājagṛhamāhātmya rājagṛhamāhātmye rājagṛhamāhātmyāni
Accusativerājagṛhamāhātmyam rājagṛhamāhātmye rājagṛhamāhātmyāni
Instrumentalrājagṛhamāhātmyena rājagṛhamāhātmyābhyām rājagṛhamāhātmyaiḥ
Dativerājagṛhamāhātmyāya rājagṛhamāhātmyābhyām rājagṛhamāhātmyebhyaḥ
Ablativerājagṛhamāhātmyāt rājagṛhamāhātmyābhyām rājagṛhamāhātmyebhyaḥ
Genitiverājagṛhamāhātmyasya rājagṛhamāhātmyayoḥ rājagṛhamāhātmyānām
Locativerājagṛhamāhātmye rājagṛhamāhātmyayoḥ rājagṛhamāhātmyeṣu

Compound rājagṛhamāhātmya -

Adverb -rājagṛhamāhātmyam -rājagṛhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria