Declension table of rājagṛhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājagṛhakam | rājagṛhake | rājagṛhakāṇi |
Vocative | rājagṛhaka | rājagṛhake | rājagṛhakāṇi |
Accusative | rājagṛhakam | rājagṛhake | rājagṛhakāṇi |
Instrumental | rājagṛhakeṇa | rājagṛhakābhyām | rājagṛhakaiḥ |
Dative | rājagṛhakāya | rājagṛhakābhyām | rājagṛhakebhyaḥ |
Ablative | rājagṛhakāt | rājagṛhakābhyām | rājagṛhakebhyaḥ |
Genitive | rājagṛhakasya | rājagṛhakayoḥ | rājagṛhakāṇām |
Locative | rājagṛhake | rājagṛhakayoḥ | rājagṛhakeṣu |