Declension table of ?rājagṛhā

Deva

FeminineSingularDualPlural
Nominativerājagṛhā rājagṛhe rājagṛhāḥ
Vocativerājagṛhe rājagṛhe rājagṛhāḥ
Accusativerājagṛhām rājagṛhe rājagṛhāḥ
Instrumentalrājagṛhayā rājagṛhābhyām rājagṛhābhiḥ
Dativerājagṛhāyai rājagṛhābhyām rājagṛhābhyaḥ
Ablativerājagṛhāyāḥ rājagṛhābhyām rājagṛhābhyaḥ
Genitiverājagṛhāyāḥ rājagṛhayoḥ rājagṛhāṇām
Locativerājagṛhāyām rājagṛhayoḥ rājagṛhāsu

Adverb -rājagṛham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria