Declension table of rājagṛha

Deva

MasculineSingularDualPlural
Nominativerājagṛhaḥ rājagṛhau rājagṛhāḥ
Vocativerājagṛha rājagṛhau rājagṛhāḥ
Accusativerājagṛham rājagṛhau rājagṛhān
Instrumentalrājagṛheṇa rājagṛhābhyām rājagṛhaiḥ
Dativerājagṛhāya rājagṛhābhyām rājagṛhebhyaḥ
Ablativerājagṛhāt rājagṛhābhyām rājagṛhebhyaḥ
Genitiverājagṛhasya rājagṛhayoḥ rājagṛhāṇām
Locativerājagṛhe rājagṛhayoḥ rājagṛheṣu

Compound rājagṛha -

Adverb -rājagṛham -rājagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria