Declension table of ?rājadvārika

Deva

MasculineSingularDualPlural
Nominativerājadvārikaḥ rājadvārikau rājadvārikāḥ
Vocativerājadvārika rājadvārikau rājadvārikāḥ
Accusativerājadvārikam rājadvārikau rājadvārikān
Instrumentalrājadvārikeṇa rājadvārikābhyām rājadvārikaiḥ rājadvārikebhiḥ
Dativerājadvārikāya rājadvārikābhyām rājadvārikebhyaḥ
Ablativerājadvārikāt rājadvārikābhyām rājadvārikebhyaḥ
Genitiverājadvārikasya rājadvārikayoḥ rājadvārikāṇām
Locativerājadvārike rājadvārikayoḥ rājadvārikeṣu

Compound rājadvārika -

Adverb -rājadvārikam -rājadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria