Declension table of ?rājaduhitṛmaya

Deva

NeuterSingularDualPlural
Nominativerājaduhitṛmayam rājaduhitṛmaye rājaduhitṛmayāṇi
Vocativerājaduhitṛmaya rājaduhitṛmaye rājaduhitṛmayāṇi
Accusativerājaduhitṛmayam rājaduhitṛmaye rājaduhitṛmayāṇi
Instrumentalrājaduhitṛmayeṇa rājaduhitṛmayābhyām rājaduhitṛmayaiḥ
Dativerājaduhitṛmayāya rājaduhitṛmayābhyām rājaduhitṛmayebhyaḥ
Ablativerājaduhitṛmayāt rājaduhitṛmayābhyām rājaduhitṛmayebhyaḥ
Genitiverājaduhitṛmayasya rājaduhitṛmayayoḥ rājaduhitṛmayāṇām
Locativerājaduhitṛmaye rājaduhitṛmayayoḥ rājaduhitṛmayeṣu

Compound rājaduhitṛmaya -

Adverb -rājaduhitṛmayam -rājaduhitṛmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria