Declension table of ?rājaduhitṛ

Deva

FeminineSingularDualPlural
Nominativerājaduhitā rājaduhitārau rājaduhitāraḥ
Vocativerājaduhitaḥ rājaduhitārau rājaduhitāraḥ
Accusativerājaduhitāram rājaduhitārau rājaduhitṝḥ
Instrumentalrājaduhitrā rājaduhitṛbhyām rājaduhitṛbhiḥ
Dativerājaduhitre rājaduhitṛbhyām rājaduhitṛbhyaḥ
Ablativerājaduhituḥ rājaduhitṛbhyām rājaduhitṛbhyaḥ
Genitiverājaduhituḥ rājaduhitroḥ rājaduhitṝṇām
Locativerājaduhitari rājaduhitroḥ rājaduhitṛṣu

Compound rājaduhitṛ -

Adverb -rājaduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria