Declension table of ?rājadhūrta

Deva

MasculineSingularDualPlural
Nominativerājadhūrtaḥ rājadhūrtau rājadhūrtāḥ
Vocativerājadhūrta rājadhūrtau rājadhūrtāḥ
Accusativerājadhūrtam rājadhūrtau rājadhūrtān
Instrumentalrājadhūrtena rājadhūrtābhyām rājadhūrtaiḥ rājadhūrtebhiḥ
Dativerājadhūrtāya rājadhūrtābhyām rājadhūrtebhyaḥ
Ablativerājadhūrtāt rājadhūrtābhyām rājadhūrtebhyaḥ
Genitiverājadhūrtasya rājadhūrtayoḥ rājadhūrtānām
Locativerājadhūrte rājadhūrtayoḥ rājadhūrteṣu

Compound rājadhūrta -

Adverb -rājadhūrtam -rājadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria