Declension table of ?rājadhustūraka

Deva

MasculineSingularDualPlural
Nominativerājadhustūrakaḥ rājadhustūrakau rājadhustūrakāḥ
Vocativerājadhustūraka rājadhustūrakau rājadhustūrakāḥ
Accusativerājadhustūrakam rājadhustūrakau rājadhustūrakān
Instrumentalrājadhustūrakeṇa rājadhustūrakābhyām rājadhustūrakaiḥ rājadhustūrakebhiḥ
Dativerājadhustūrakāya rājadhustūrakābhyām rājadhustūrakebhyaḥ
Ablativerājadhustūrakāt rājadhustūrakābhyām rājadhustūrakebhyaḥ
Genitiverājadhustūrakasya rājadhustūrakayoḥ rājadhustūrakāṇām
Locativerājadhustūrake rājadhustūrakayoḥ rājadhustūrakeṣu

Compound rājadhustūraka -

Adverb -rājadhustūrakam -rājadhustūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria