Declension table of rājadhattūraka

Deva

MasculineSingularDualPlural
Nominativerājadhattūrakaḥ rājadhattūrakau rājadhattūrakāḥ
Vocativerājadhattūraka rājadhattūrakau rājadhattūrakāḥ
Accusativerājadhattūrakam rājadhattūrakau rājadhattūrakān
Instrumentalrājadhattūrakeṇa rājadhattūrakābhyām rājadhattūrakaiḥ
Dativerājadhattūrakāya rājadhattūrakābhyām rājadhattūrakebhyaḥ
Ablativerājadhattūrakāt rājadhattūrakābhyām rājadhattūrakebhyaḥ
Genitiverājadhattūrakasya rājadhattūrakayoḥ rājadhattūrakāṇām
Locativerājadhattūrake rājadhattūrakayoḥ rājadhattūrakeṣu

Compound rājadhattūraka -

Adverb -rājadhattūrakam -rājadhattūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria