Declension table of ?rājadharmavidā

Deva

FeminineSingularDualPlural
Nominativerājadharmavidā rājadharmavide rājadharmavidāḥ
Vocativerājadharmavide rājadharmavide rājadharmavidāḥ
Accusativerājadharmavidām rājadharmavide rājadharmavidāḥ
Instrumentalrājadharmavidayā rājadharmavidābhyām rājadharmavidābhiḥ
Dativerājadharmavidāyai rājadharmavidābhyām rājadharmavidābhyaḥ
Ablativerājadharmavidāyāḥ rājadharmavidābhyām rājadharmavidābhyaḥ
Genitiverājadharmavidāyāḥ rājadharmavidayoḥ rājadharmavidānām
Locativerājadharmavidāyām rājadharmavidayoḥ rājadharmavidāsu

Adverb -rājadharmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria