Declension table of ?rājadharmaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativerājadharmaprakaraṇam rājadharmaprakaraṇe rājadharmaprakaraṇāni
Vocativerājadharmaprakaraṇa rājadharmaprakaraṇe rājadharmaprakaraṇāni
Accusativerājadharmaprakaraṇam rājadharmaprakaraṇe rājadharmaprakaraṇāni
Instrumentalrājadharmaprakaraṇena rājadharmaprakaraṇābhyām rājadharmaprakaraṇaiḥ
Dativerājadharmaprakaraṇāya rājadharmaprakaraṇābhyām rājadharmaprakaraṇebhyaḥ
Ablativerājadharmaprakaraṇāt rājadharmaprakaraṇābhyām rājadharmaprakaraṇebhyaḥ
Genitiverājadharmaprakaraṇasya rājadharmaprakaraṇayoḥ rājadharmaprakaraṇānām
Locativerājadharmaprakaraṇe rājadharmaprakaraṇayoḥ rājadharmaprakaraṇeṣu

Compound rājadharmaprakaraṇa -

Adverb -rājadharmaprakaraṇam -rājadharmaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria