Declension table of ?rājadharman

Deva

MasculineSingularDualPlural
Nominativerājadharmā rājadharmāṇau rājadharmāṇaḥ
Vocativerājadharman rājadharmāṇau rājadharmāṇaḥ
Accusativerājadharmāṇam rājadharmāṇau rājadharmaṇaḥ
Instrumentalrājadharmaṇā rājadharmabhyām rājadharmabhiḥ
Dativerājadharmaṇe rājadharmabhyām rājadharmabhyaḥ
Ablativerājadharmaṇaḥ rājadharmabhyām rājadharmabhyaḥ
Genitiverājadharmaṇaḥ rājadharmaṇoḥ rājadharmaṇām
Locativerājadharmaṇi rājadharmaṇoḥ rājadharmasu

Compound rājadharma -

Adverb -rājadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria