Declension table of ?rājadharmalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerājadharmalakṣaṇam rājadharmalakṣaṇe rājadharmalakṣaṇāni
Vocativerājadharmalakṣaṇa rājadharmalakṣaṇe rājadharmalakṣaṇāni
Accusativerājadharmalakṣaṇam rājadharmalakṣaṇe rājadharmalakṣaṇāni
Instrumentalrājadharmalakṣaṇena rājadharmalakṣaṇābhyām rājadharmalakṣaṇaiḥ
Dativerājadharmalakṣaṇāya rājadharmalakṣaṇābhyām rājadharmalakṣaṇebhyaḥ
Ablativerājadharmalakṣaṇāt rājadharmalakṣaṇābhyām rājadharmalakṣaṇebhyaḥ
Genitiverājadharmalakṣaṇasya rājadharmalakṣaṇayoḥ rājadharmalakṣaṇānām
Locativerājadharmalakṣaṇe rājadharmalakṣaṇayoḥ rājadharmalakṣaṇeṣu

Compound rājadharmalakṣaṇa -

Adverb -rājadharmalakṣaṇam -rājadharmalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria