Declension table of ?rājadharmakāṇḍa

Deva

NeuterSingularDualPlural
Nominativerājadharmakāṇḍam rājadharmakāṇḍe rājadharmakāṇḍāni
Vocativerājadharmakāṇḍa rājadharmakāṇḍe rājadharmakāṇḍāni
Accusativerājadharmakāṇḍam rājadharmakāṇḍe rājadharmakāṇḍāni
Instrumentalrājadharmakāṇḍena rājadharmakāṇḍābhyām rājadharmakāṇḍaiḥ
Dativerājadharmakāṇḍāya rājadharmakāṇḍābhyām rājadharmakāṇḍebhyaḥ
Ablativerājadharmakāṇḍāt rājadharmakāṇḍābhyām rājadharmakāṇḍebhyaḥ
Genitiverājadharmakāṇḍasya rājadharmakāṇḍayoḥ rājadharmakāṇḍānām
Locativerājadharmakāṇḍe rājadharmakāṇḍayoḥ rājadharmakāṇḍeṣu

Compound rājadharmakāṇḍa -

Adverb -rājadharmakāṇḍam -rājadharmakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria