Declension table of rājadharmakāṇḍa

Deva

MasculineSingularDualPlural
Nominativerājadharmakāṇḍaḥ rājadharmakāṇḍau rājadharmakāṇḍāḥ
Vocativerājadharmakāṇḍa rājadharmakāṇḍau rājadharmakāṇḍāḥ
Accusativerājadharmakāṇḍam rājadharmakāṇḍau rājadharmakāṇḍān
Instrumentalrājadharmakāṇḍena rājadharmakāṇḍābhyām rājadharmakāṇḍaiḥ
Dativerājadharmakāṇḍāya rājadharmakāṇḍābhyām rājadharmakāṇḍebhyaḥ
Ablativerājadharmakāṇḍāt rājadharmakāṇḍābhyām rājadharmakāṇḍebhyaḥ
Genitiverājadharmakāṇḍasya rājadharmakāṇḍayoḥ rājadharmakāṇḍānām
Locativerājadharmakāṇḍe rājadharmakāṇḍayoḥ rājadharmakāṇḍeṣu

Compound rājadharmakāṇḍa -

Adverb -rājadharmakāṇḍam -rājadharmakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria