Declension table of ?rājadharmabhṛtā

Deva

FeminineSingularDualPlural
Nominativerājadharmabhṛtā rājadharmabhṛte rājadharmabhṛtāḥ
Vocativerājadharmabhṛte rājadharmabhṛte rājadharmabhṛtāḥ
Accusativerājadharmabhṛtām rājadharmabhṛte rājadharmabhṛtāḥ
Instrumentalrājadharmabhṛtayā rājadharmabhṛtābhyām rājadharmabhṛtābhiḥ
Dativerājadharmabhṛtāyai rājadharmabhṛtābhyām rājadharmabhṛtābhyaḥ
Ablativerājadharmabhṛtāyāḥ rājadharmabhṛtābhyām rājadharmabhṛtābhyaḥ
Genitiverājadharmabhṛtāyāḥ rājadharmabhṛtayoḥ rājadharmabhṛtānām
Locativerājadharmabhṛtāyām rājadharmabhṛtayoḥ rājadharmabhṛtāsu

Adverb -rājadharmabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria