Declension table of ?rājadharmabhṛt

Deva

NeuterSingularDualPlural
Nominativerājadharmabhṛt rājadharmabhṛtī rājadharmabhṛnti
Vocativerājadharmabhṛt rājadharmabhṛtī rājadharmabhṛnti
Accusativerājadharmabhṛt rājadharmabhṛtī rājadharmabhṛnti
Instrumentalrājadharmabhṛtā rājadharmabhṛdbhyām rājadharmabhṛdbhiḥ
Dativerājadharmabhṛte rājadharmabhṛdbhyām rājadharmabhṛdbhyaḥ
Ablativerājadharmabhṛtaḥ rājadharmabhṛdbhyām rājadharmabhṛdbhyaḥ
Genitiverājadharmabhṛtaḥ rājadharmabhṛtoḥ rājadharmabhṛtām
Locativerājadharmabhṛti rājadharmabhṛtoḥ rājadharmabhṛtsu

Compound rājadharmabhṛt -

Adverb -rājadharmabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria