Declension table of ?rājadharmabhṛt

Deva

MasculineSingularDualPlural
Nominativerājadharmabhṛt rājadharmabhṛtau rājadharmabhṛtaḥ
Vocativerājadharmabhṛt rājadharmabhṛtau rājadharmabhṛtaḥ
Accusativerājadharmabhṛtam rājadharmabhṛtau rājadharmabhṛtaḥ
Instrumentalrājadharmabhṛtā rājadharmabhṛdbhyām rājadharmabhṛdbhiḥ
Dativerājadharmabhṛte rājadharmabhṛdbhyām rājadharmabhṛdbhyaḥ
Ablativerājadharmabhṛtaḥ rājadharmabhṛdbhyām rājadharmabhṛdbhyaḥ
Genitiverājadharmabhṛtaḥ rājadharmabhṛtoḥ rājadharmabhṛtām
Locativerājadharmabhṛti rājadharmabhṛtoḥ rājadharmabhṛtsu

Compound rājadharmabhṛt -

Adverb -rājadharmabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria