Declension table of ?rājadharmānuśāsana

Deva

NeuterSingularDualPlural
Nominativerājadharmānuśāsanam rājadharmānuśāsane rājadharmānuśāsanāni
Vocativerājadharmānuśāsana rājadharmānuśāsane rājadharmānuśāsanāni
Accusativerājadharmānuśāsanam rājadharmānuśāsane rājadharmānuśāsanāni
Instrumentalrājadharmānuśāsanena rājadharmānuśāsanābhyām rājadharmānuśāsanaiḥ
Dativerājadharmānuśāsanāya rājadharmānuśāsanābhyām rājadharmānuśāsanebhyaḥ
Ablativerājadharmānuśāsanāt rājadharmānuśāsanābhyām rājadharmānuśāsanebhyaḥ
Genitiverājadharmānuśāsanasya rājadharmānuśāsanayoḥ rājadharmānuśāsanānām
Locativerājadharmānuśāsane rājadharmānuśāsanayoḥ rājadharmānuśāsaneṣu

Compound rājadharmānuśāsana -

Adverb -rājadharmānuśāsanam -rājadharmānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria