Declension table of ?rājadhānikā

Deva

FeminineSingularDualPlural
Nominativerājadhānikā rājadhānike rājadhānikāḥ
Vocativerājadhānike rājadhānike rājadhānikāḥ
Accusativerājadhānikām rājadhānike rājadhānikāḥ
Instrumentalrājadhānikayā rājadhānikābhyām rājadhānikābhiḥ
Dativerājadhānikāyai rājadhānikābhyām rājadhānikābhyaḥ
Ablativerājadhānikāyāḥ rājadhānikābhyām rājadhānikābhyaḥ
Genitiverājadhānikāyāḥ rājadhānikayoḥ rājadhānikānām
Locativerājadhānikāyām rājadhānikayoḥ rājadhānikāsu

Adverb -rājadhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria