Declension table of rājadhānī

Deva

FeminineSingularDualPlural
Nominativerājadhānī rājadhānyau rājadhānyaḥ
Vocativerājadhāni rājadhānyau rājadhānyaḥ
Accusativerājadhānīm rājadhānyau rājadhānīḥ
Instrumentalrājadhānyā rājadhānībhyām rājadhānībhiḥ
Dativerājadhānyai rājadhānībhyām rājadhānībhyaḥ
Ablativerājadhānyāḥ rājadhānībhyām rājadhānībhyaḥ
Genitiverājadhānyāḥ rājadhānyoḥ rājadhānīnām
Locativerājadhānyām rājadhānyoḥ rājadhānīṣu

Compound rājadhāni - rājadhānī -

Adverb -rājadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria