Declension table of ?rājadhānaka

Deva

NeuterSingularDualPlural
Nominativerājadhānakam rājadhānake rājadhānakāni
Vocativerājadhānaka rājadhānake rājadhānakāni
Accusativerājadhānakam rājadhānake rājadhānakāni
Instrumentalrājadhānakena rājadhānakābhyām rājadhānakaiḥ
Dativerājadhānakāya rājadhānakābhyām rājadhānakebhyaḥ
Ablativerājadhānakāt rājadhānakābhyām rājadhānakebhyaḥ
Genitiverājadhānakasya rājadhānakayoḥ rājadhānakānām
Locativerājadhānake rājadhānakayoḥ rājadhānakeṣu

Compound rājadhānaka -

Adverb -rājadhānakam -rājadhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria