Declension table of rājadhānakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājadhānakam | rājadhānake | rājadhānakāni |
Vocative | rājadhānaka | rājadhānake | rājadhānakāni |
Accusative | rājadhānakam | rājadhānake | rājadhānakāni |
Instrumental | rājadhānakena | rājadhānakābhyām | rājadhānakaiḥ |
Dative | rājadhānakāya | rājadhānakābhyām | rājadhānakebhyaḥ |
Ablative | rājadhānakāt | rājadhānakābhyām | rājadhānakebhyaḥ |
Genitive | rājadhānakasya | rājadhānakayoḥ | rājadhānakānām |
Locative | rājadhānake | rājadhānakayoḥ | rājadhānakeṣu |