Declension table of ?rājadhāna

Deva

NeuterSingularDualPlural
Nominativerājadhānam rājadhāne rājadhānāni
Vocativerājadhāna rājadhāne rājadhānāni
Accusativerājadhānam rājadhāne rājadhānāni
Instrumentalrājadhānena rājadhānābhyām rājadhānaiḥ
Dativerājadhānāya rājadhānābhyām rājadhānebhyaḥ
Ablativerājadhānāt rājadhānābhyām rājadhānebhyaḥ
Genitiverājadhānasya rājadhānayoḥ rājadhānānām
Locativerājadhāne rājadhānayoḥ rājadhāneṣu

Compound rājadhāna -

Adverb -rājadhānam -rājadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria