Declension table of rājadeva

Deva

MasculineSingularDualPlural
Nominativerājadevaḥ rājadevau rājadevāḥ
Vocativerājadeva rājadevau rājadevāḥ
Accusativerājadevam rājadevau rājadevān
Instrumentalrājadevena rājadevābhyām rājadevaiḥ
Dativerājadevāya rājadevābhyām rājadevebhyaḥ
Ablativerājadevāt rājadevābhyām rājadevebhyaḥ
Genitiverājadevasya rājadevayoḥ rājadevānām
Locativerājadeve rājadevayoḥ rājadeveṣu

Compound rājadeva -

Adverb -rājadevam -rājadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria