Declension table of rājadattā

Deva

FeminineSingularDualPlural
Nominativerājadattā rājadatte rājadattāḥ
Vocativerājadatte rājadatte rājadattāḥ
Accusativerājadattām rājadatte rājadattāḥ
Instrumentalrājadattayā rājadattābhyām rājadattābhiḥ
Dativerājadattāyai rājadattābhyām rājadattābhyaḥ
Ablativerājadattāyāḥ rājadattābhyām rājadattābhyaḥ
Genitiverājadattāyāḥ rājadattayoḥ rājadattānām
Locativerājadattāyām rājadattayoḥ rājadattāsu

Adverb -rājadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria