Declension table of ?rājadarśana

Deva

NeuterSingularDualPlural
Nominativerājadarśanam rājadarśane rājadarśanāni
Vocativerājadarśana rājadarśane rājadarśanāni
Accusativerājadarśanam rājadarśane rājadarśanāni
Instrumentalrājadarśanena rājadarśanābhyām rājadarśanaiḥ
Dativerājadarśanāya rājadarśanābhyām rājadarśanebhyaḥ
Ablativerājadarśanāt rājadarśanābhyām rājadarśanebhyaḥ
Genitiverājadarśanasya rājadarśanayoḥ rājadarśanānām
Locativerājadarśane rājadarśanayoḥ rājadarśaneṣu

Compound rājadarśana -

Adverb -rājadarśanam -rājadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria