Declension table of ?rājadaivika

Deva

MasculineSingularDualPlural
Nominativerājadaivikaḥ rājadaivikau rājadaivikāḥ
Vocativerājadaivika rājadaivikau rājadaivikāḥ
Accusativerājadaivikam rājadaivikau rājadaivikān
Instrumentalrājadaivikena rājadaivikābhyām rājadaivikaiḥ rājadaivikebhiḥ
Dativerājadaivikāya rājadaivikābhyām rājadaivikebhyaḥ
Ablativerājadaivikāt rājadaivikābhyām rājadaivikebhyaḥ
Genitiverājadaivikasya rājadaivikayoḥ rājadaivikānām
Locativerājadaivike rājadaivikayoḥ rājadaivikeṣu

Compound rājadaivika -

Adverb -rājadaivikam -rājadaivikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria