Declension table of ?rājadaṇḍabhayākulā

Deva

FeminineSingularDualPlural
Nominativerājadaṇḍabhayākulā rājadaṇḍabhayākule rājadaṇḍabhayākulāḥ
Vocativerājadaṇḍabhayākule rājadaṇḍabhayākule rājadaṇḍabhayākulāḥ
Accusativerājadaṇḍabhayākulām rājadaṇḍabhayākule rājadaṇḍabhayākulāḥ
Instrumentalrājadaṇḍabhayākulayā rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulābhiḥ
Dativerājadaṇḍabhayākulāyai rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulābhyaḥ
Ablativerājadaṇḍabhayākulāyāḥ rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulābhyaḥ
Genitiverājadaṇḍabhayākulāyāḥ rājadaṇḍabhayākulayoḥ rājadaṇḍabhayākulānām
Locativerājadaṇḍabhayākulāyām rājadaṇḍabhayākulayoḥ rājadaṇḍabhayākulāsu

Adverb -rājadaṇḍabhayākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria