Declension table of rājadaṇḍabhayākula

Deva

MasculineSingularDualPlural
Nominativerājadaṇḍabhayākulaḥ rājadaṇḍabhayākulau rājadaṇḍabhayākulāḥ
Vocativerājadaṇḍabhayākula rājadaṇḍabhayākulau rājadaṇḍabhayākulāḥ
Accusativerājadaṇḍabhayākulam rājadaṇḍabhayākulau rājadaṇḍabhayākulān
Instrumentalrājadaṇḍabhayākulena rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulaiḥ
Dativerājadaṇḍabhayākulāya rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulebhyaḥ
Ablativerājadaṇḍabhayākulāt rājadaṇḍabhayākulābhyām rājadaṇḍabhayākulebhyaḥ
Genitiverājadaṇḍabhayākulasya rājadaṇḍabhayākulayoḥ rājadaṇḍabhayākulānām
Locativerājadaṇḍabhayākule rājadaṇḍabhayākulayoḥ rājadaṇḍabhayākuleṣu

Compound rājadaṇḍabhayākula -

Adverb -rājadaṇḍabhayākulam -rājadaṇḍabhayākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria